Pradnya Vivardhan Stotra Lyrics

श्री प्रज्ञाविवर्धन स्तोत्रं

अस्य श्री प्रज्ञाविवर्धन स्तोत्र मंत्रस्य
सनत्कुमार ऋषी: स्वामी कार्तिकेयो देवता
अनुष्टुप छंद: मम सकल विद्यासिध्यर्थं जपे विनियोग:
श्री स्कंद उवाच

योगीश्वरो महासेन कार्तिकेयोग्निनंदन
स्कंद:कुमार सेनानी स्वामी शंकर संभव:
(योगीश्वरो महासेन कार्तिकेयोग्निनंदन)
(स्कंद:कुमार सेनानी स्वामी शंकर संभव:)

गांगेयस्ताम्रचुडश्च ब्रम्हचारी शिखीध्वज
तारकारीरुमापुत्र क्रौञ्चारिश्च षडाननः
(गांगेयस्ताम्रचुडश्च ब्रम्हचारी शिखीध्वज)
(तारकारीरुमापुत्र क्रौञ्चारिश्च षडाननः)

शब्दब्रम्ह समुद्रश्च सिद्ध सारस्वतो गुहः
सनत्कुमारो भगवान् भोगमोक्षफलप्रदः
(शब्दब्रम्ह समुद्रश्च सिद्ध सारस्वतो गुहः)
(सनत्कुमारो भगवान् भोगमोक्षफलप्रदः)

शरजन्मा गणाधीश पूर्वजो मुक्तीमार्गक्रूत्
सर्वागम प्रणेता च वांछितार्थ प्रदर्शनः
(शरजन्मा गणाधीश पूर्वजो मुक्तीमार्गक्रूत्)
(सर्वागम प्रणेता च वांछितार्थ प्रदर्शनः)

अष्टाविंशति नामानि मदीयानिती यः पठेत्
प्रत्युषम् श्रद्धया युक्तो मुको वाचस्पतीर्भवेत्
(अष्टाविंशति नामानि मदीयानिती यः पठेत्)
(प्रत्युषम् श्रद्धया युक्तो मुको वाचस्पतीर्भवेत्)

महामंत्रमया निती ममनामानु कीर्तनम्
महाप्रज्ञामवाप्नोति नात्र कार्याविचारणा
(महामंत्रमया निती ममनामानु कीर्तनम्)
(महाप्रज्ञामवाप्नोति नात्र कार्याविचारणा)

इति श्री रूद्रयामले प्रज्ञाविवर्धनाख्याम्
श्रीमद् कार्तिकेय स्तोत्रम् संपूर्णम्